Original

इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः ।एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥ १८ ॥

Segmented

इमे हि अन् इन्द्रिय-आहाराः मद्-भक्ताः चन्द्र-वर्चसः एकाग्राः चिन्तयेयुः माम् न एषाम् विघ्नो भवेद् इति

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
हि हि pos=i
अन् अन् pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
भक्ताः भक्त pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
एकाग्राः एकाग्र pos=a,g=m,c=1,n=p
चिन्तयेयुः चिन्तय् pos=v,p=3,n=p,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
विघ्नो विघ्न pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i