Original

वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः ।भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः ॥ १६ ॥

Segmented

वर एष मे अत्यन्तम् दृष्टः त्वम् यत् सनातनः भगवान् विश्व-दृः सिंहः सर्व-मूर्तिः महाप्रभुः

Analysis

Word Lemma Parse
वर वर pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अत्यन्तम् अत्यन्तम् pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
यत् यत् pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
दृः दृश् pos=n,g=m,c=1,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
महाप्रभुः महाप्रभु pos=n,g=m,c=1,n=s