Original

नारद उवाच ।अद्य मे तपसो देव यमस्य नियमस्य च ।सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥ १५ ॥

Segmented

नारद उवाच अद्य मे तपसो देव यमस्य नियमस्य च सद्यः फलम् अवाप्तम् वै दृष्टो यद् भगवान् मया

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=5,n=s
देव देव pos=n,g=m,c=8,n=s
यमस्य यम pos=n,g=m,c=6,n=s
नियमस्य नियम pos=n,g=m,c=6,n=s
pos=i
सद्यः सद्यस् pos=i
फलम् फल pos=n,g=n,c=1,n=s
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
यद् यत् pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s