Original

वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि ।प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥ १४ ॥

Segmented

वृणीष्व च वरम् विप्र मत्तः त्वम् यम् इह इच्छसि प्रसन्नो ऽहम् ते अद्य इह विश्वमूर्तिः इह अव्ययः

Analysis

Word Lemma Parse
वृणीष्व वृ pos=v,p=2,n=s,l=lot
pos=i
वरम् वर pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
इह इह pos=i
विश्वमूर्तिः विश्वमूर्ति pos=n,g=m,c=1,n=s
इह इह pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s