Original

ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज ।तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥ १३ ॥

Segmented

मे एताः तन्वः श्रेष्ठा जाता धर्म-गृहे द्विज ताः त्वम् भजस्व सततम् साधयस्व यथागतम्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एताः एतद् pos=n,g=f,c=1,n=p
तन्वः तनु pos=n,g=f,c=1,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=p
जाता जन् pos=va,g=f,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
ताः तद् pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
सततम् सततम् pos=i
साधयस्व साधय् pos=v,p=2,n=s,l=lot
यथागतम् यथागत pos=a,g=n,c=2,n=s