Original

यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः ।स जगौ परमं जप्यं नारायणमुदीरयन् ॥ १२३ ॥

Segmented

यो हि नः गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः स जगौ परमम् जप्यम् नारायणम् उदीरयन्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=n,c=2,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part