Original

वैशंपायन उवाच ।श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय ।भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ॥ १२१ ॥

Segmented

वैशंपायन उवाच श्रुत्वा एतत् आख्यान-वरम् धर्मराड् जनमेजय भ्रातरः च अस्य ते सर्वे नारायण-परे अभवन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
आख्यान आख्यान pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
धर्मराड् धर्मराज् pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नारायण नारायण pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan