Original

ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः ।युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः ॥ १२० ॥

Segmented

ब्रह्मण्यदेवो भगवान् प्रीयताम् ते सनातनः युधिष्ठिर महा-बाहो महा-बाहुः जनार्दनः

Analysis

Word Lemma Parse
ब्रह्मण्यदेवो ब्रह्मण्यदेव pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रीयताम् प्री pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s