Original

न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन ।ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः ॥ १२ ॥

Segmented

न च माम् ते ददृशिरे न च द्रक्ष्यति कश्चन ऋते हि एकान्तिक-श्रेष्ठात् त्वम् च एव एकान्तिकः मतः

Analysis

Word Lemma Parse
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
pos=i
pos=i
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
कश्चन कश्चन pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
हि हि pos=i
एकान्तिक एकान्तिक pos=a,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
एकान्तिकः एकान्तिक pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part