Original

त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः ।स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ११९ ॥

Segmented

त्वया अपि सततम् राजन् अभ्यर्च् पुरुषोत्तमः स हि माता पिता च एव कृत्स्नस्य जगतो गुरुः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अपि अपि pos=i
सततम् सततम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
अभ्यर्च् अभ्यर्च् pos=va,g=m,c=1,n=s,f=krtya
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s