Original

मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ॥ ११८ ॥

Segmented

मुच्येद् आर्तः तथा रोगात् श्रुत्वा इमाम् आदितः कथाम् जिज्ञासुः लभते कामान् भक्तो भक्त-गतिम् व्रजेत्

Analysis

Word Lemma Parse
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
आर्तः आर्त pos=a,g=m,c=1,n=s
तथा तथा pos=i
रोगात् रोग pos=n,g=m,c=5,n=s
श्रुत्वा श्रु pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
आदितः आदितस् pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
कामान् काम pos=n,g=m,c=2,n=p
भक्तो भक्त pos=n,g=m,c=1,n=s
भक्त भक्त pos=n,comp=y
गतिम् गति pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin