Original

प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः ।स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥ ११७ ॥

Segmented

प्राप्य श्वेतम् महा-द्वीपम् भूत्वा चन्द्र-प्रभः नरः स सहस्र-अर्चिस् देवम् प्रविशेन् न अत्र संशयः

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
भूत्वा भू pos=vi
चन्द्र चन्द्र pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
प्रविशेन् प्रविश् pos=v,p=3,n=s,l=vidhilin
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s