Original

यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः ।एकान्तभावोपगत एकान्ते सुसमाहितः ॥ ११६ ॥

Segmented

यः च इदम् पठते नित्यम् यः च इदम् शृणुयात् नरः एकान्त-भाव-उपगते एकान्ते सु समाहितः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
पठते पठ् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
एकान्त एकान्त pos=a,comp=y
भाव भाव pos=n,comp=y
उपगते उपगम् pos=va,g=m,c=7,n=s,f=part
एकान्ते एकान्त pos=n,g=m,c=7,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s