Original

मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै ।यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः ॥ ११४ ॥

Segmented

मत्तो ऽन्यानि च ते राजन्न् उपाख्यान-शतानि वै यानि श्रुतानि धर्म्याणि तेषाम् सारो ऽयम् उद्धृतः

Analysis

Word Lemma Parse
मत्तो मद् pos=n,g=m,c=5,n=s
ऽन्यानि अन्य pos=n,g=n,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपाख्यान उपाख्यान pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
वै वै pos=i
यानि यद् pos=n,g=n,c=1,n=p
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
धर्म्याणि धर्म्य pos=a,g=n,c=1,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
सारो सार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part