Original

सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् ।सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ॥ ११२ ॥

Segmented

सुरैः वा मुनिभिः वा अपि पुराणम् यैः इदम् श्रुतम् सर्वे ते परम-आत्मानम् पूजयन्ति पुनः पुनः

Analysis

Word Lemma Parse
सुरैः सुर pos=n,g=m,c=3,n=p
वा वा pos=i
मुनिभिः मुनि pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
पुराणम् पुराण pos=n,g=n,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i