Original

मम चापि पिता तात कथयामास शंतनुः ।ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत ॥ १११ ॥

Segmented

मम च अपि पिता तात कथयामास शंतनुः ततो मया एतत् श्रुत्वा च कीर्तितम् तव भारत

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
शंतनुः शंतनु pos=n,g=m,c=1,n=s
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s