Original

देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः ।श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः ॥ ११० ॥

Segmented

देवानाम् तु सकाशाद् वै ततः श्रुत्वा असितः द्विजः श्रावयामास राज-इन्द्र पितॄणाम् मुनि-सत्तमः

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
तु तु pos=i
सकाशाद् सकाशात् pos=i
वै वै pos=i
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
असितः असित pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s