Original

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥ ११ ॥

Segmented

एकतः च द्वितः च एव त्रितः च एव महा-ऋषयः इमम् देशम् अनुप्राप्ता मम दर्शन-लालसाः

Analysis

Word Lemma Parse
एकतः एकत pos=n,g=m,c=1,n=s
pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रितः त्रित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
दर्शन दर्शन pos=n,comp=y
लालसाः लालस pos=a,g=m,c=1,n=p