Original

सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः ।मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् ॥ १०९ ॥

Segmented

सूर्य-अनुगामिन् तात ऋषिभिः तैः महात्मभिः मेरौ समागता देवाः श्राविताः च इदम् उत्तमम्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
अनुगामिन् अनुगामिन् pos=a,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
मेरौ मेरु pos=n,g=m,c=7,n=s
समागता समागम् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
श्राविताः श्रावय् pos=va,g=m,c=1,n=p,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s