Original

षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् ।सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः ।तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥ १०८ ॥

Segmented

षट्षष्टिः हि सहस्राणि ऋषीणाम् भावितात्मनाम् सूर्यस्य तपतो लोकान् निर्मिताः ये पुरःसराः तेषाम् अकथयत् सूर्यः सर्वेषाम् भावितात्मनाम्

Analysis

Word Lemma Parse
षट्षष्टिः षट्षष्टि pos=n,g=f,c=1,n=s
हि हि pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तपतो तप् pos=va,g=m,c=6,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
निर्मिताः निर्मा pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अकथयत् कथय् pos=v,p=3,n=s,l=lan
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p