Original

तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् ।आत्मानुगामिनां ब्रह्म श्रावयामास भारत ॥ १०७ ॥

Segmented

तेषाम् सकाशात् सूर्यः च श्रुत्वा वै भावितात्मनाम् आत्म-अनुगामिन् ब्रह्म श्रावयामास भारत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सकाशात् सकाशात् pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
श्रुत्वा श्रु pos=vi
वै वै pos=i
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
अनुगामिन् अनुगामिन् pos=a,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s