Original

ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः ।तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ॥ १०६ ॥

Segmented

ये तु अन्ये ब्रह्म-सदने सिद्ध-संघाः समागताः तेभ्यः तत् श्रावयामास पुराणम् वेद-संमितम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
सदने सदन pos=n,g=n,c=7,n=s
सिद्ध सिद्ध pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
तेभ्यः तद् pos=n,g=m,c=4,n=p
तत् तद् pos=n,g=n,c=2,n=s
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
पुराणम् पुराण pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
संमितम् संमा pos=va,g=n,c=2,n=s,f=part