Original

सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः ।जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ।परमात्मानमीशानमात्मनः प्रभवं तथा ॥ १०५ ॥

Segmented

सर्गस्य आदौ स्मृतो ब्रह्मा प्रजा-सर्ग-करः प्रभुः जानाति देव-प्रवरम् भूयस् च अतस् ऽधिकम् नृप परम-आत्मानम् ईशानम् आत्मनः प्रभवम् तथा

Analysis

Word Lemma Parse
सर्गस्य सर्ग pos=n,g=m,c=6,n=s
आदौ आदि pos=n,g=m,c=7,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
भूयस् भूयस् pos=i
pos=i
अतस् अतस् pos=i
ऽधिकम् अधिक pos=a,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
तथा तथा pos=i