Original

भीष्म उवाच ।महाकल्पसहस्राणि महाकल्पशतानि च ।समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥ १०४ ॥

Segmented

भीष्म उवाच महाकल्प-सहस्राणि महाकल्प-शतानि च समतीतानि राज-इन्द्र सर्गाः च प्रलयाः च ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महाकल्प महाकल्प pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
महाकल्प महाकल्प pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
समतीतानि समती pos=va,g=n,c=1,n=p,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्गाः सर्ग pos=n,g=m,c=1,n=p
pos=i
प्रलयाः प्रलय pos=n,g=m,c=1,n=p
pos=i
pos=i