Original

युधिष्ठिर उवाच ।एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः ।किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् ॥ १०२ ॥

Segmented

युधिष्ठिर उवाच एतद् आश्चर्य-भूतम् हि माहात्म्यम् तस्य धीमतः किम् ब्रह्मा न विजानीते यतः शुश्राव नारदात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=1,n=s
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
किम् किम् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
विजानीते विज्ञा pos=v,p=3,n=s,l=lat
यतः यतस् pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
नारदात् नारद pos=n,g=m,c=5,n=s