Original

तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः ।वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् ।तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥ १० ॥

Segmented

तम् प्रसन्नम् प्रसन्न-आत्मा नारदो द्विजसत्तमः वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् तम् उवाच नतम् मूर्ध्ना देवानाम् आदिः अव्ययः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रसन्नम् प्रसद् pos=va,g=m,c=2,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
परमेश्वरम् परमेश्वर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नतम् नम् pos=va,g=m,c=2,n=s,f=part
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=n,g=m,c=1,n=s