Original

भीष्म उवाच ।एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः ।तं मुनिं दर्शयामास नारदं विश्वरूपधृक् ॥ १ ॥

Segmented

भीष्म उवाच एवम् स्तुतः स भगवान् गुह्यैः तथ्यैः च नामभिः तम् मुनिम् दर्शयामास नारदम् विश्व-रूप-धृक्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
गुह्यैः गुह्य pos=a,g=n,c=3,n=p
तथ्यैः तथ्य pos=a,g=n,c=3,n=p
pos=i
नामभिः नामन् pos=n,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
नारदम् नारद pos=n,g=m,c=2,n=s
विश्व विश्व pos=n,comp=y
रूप रूप pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s