Original

नारद उवाच ।नमस्ते देवदेव [1] निष्क्रिय [2] निर्गुण [3] लोकसाक्षिन् [4] क्षेत्रज्ञ [5] अनन्त [6=116] पुरुष [7] महापुरुष [8] त्रिगुण [9] प्रधान [10] ।अमृत [11] व्योम [12] सनातन [13] सदसद्व्यक्ताव्यक्त [14] ऋतधामन् [15] पूर्वादिदेव [16] वसुप्रद [17] प्रजापते [18] सुप्रजापते [19] वनस्पते [20] ।महाप्रजापते [21] ऊर्जस्पते [22] वाचस्पते [23] मनस्पते [24] जगत्पते [25] दिवस्पते [26] मरुत्पते [27] सलिलपते [28] पृथिवीपते [29] दिक्पते [30] ।पूर्वनिवास [31] ब्रह्मपुरोहित [32] ब्रह्मकायिक [33] महाकायिक [34] महाराजिक [35] चतुर्महाराजिक [36] आभासुर [37] महाभासुर [38] सप्तमहाभासुर [39] याम्य [40] ।महायाम्य [41] संज्ञासंज्ञ [42] तुषित [43] महातुषित [44] प्रतर्दन [45] परिनिर्मित [46] वशवर्तिन् [47] अपरिनिर्मित [48] यज्ञ [49] महायज्ञ [50] ।यज्ञसंभव [51] यज्ञयोने [52] यज्ञगर्भ [53] यज्ञहृदय [54] यज्ञस्तुत [55] यज्ञभागहर [56] पञ्चयज्ञधर [57] पञ्चकालकर्तृगते [58] पञ्चरात्रिक [59] वैकुण्ठ [60] ।अपराजित [61] मानसिक [62] परमस्वामिन् [63] सुस्नात [64] हंस [65] परमहंस [66] परमयाज्ञिक [67] सांख्ययोग [68] अमृतेशय [69] हिरण्येशय [70] ।वेदेशय [71] कुशेशय [72] ब्रह्मेशय [73] पद्मेशय [74] विश्वेश्वर [75] त्वं जगदन्वयः [76] त्वं जगत्प्रकृतिः [77] तवाग्निरास्यम् [78] वडवामुखोऽग्निः [79] त्वमाहुतिः [80] ।त्वं सारथिः [81] त्वं वषट्कारः [82] त्वमोंकारः [83] त्वं मनः [84] त्वं चन्द्रमाः [85] त्वं चक्षुराद्यम् [86] त्वं सूर्यः [87] त्वं दिशां गजः [88] दिग्भानो [89] हयशिरः [90] ।प्रथमत्रिसौपर्ण [91] पञ्चाग्ने [92] त्रिणाचिकेत [93] षडङ्गविधान [94] प्राग्ज्योतिष [95] ज्येष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98] पञ्चमहाकल्प [99] फेनपाचार्य [100] ।वालखिल्य [101] वैखानस [102] अभग्नयोग [103] अभग्नपरिसंख्यान [104] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] प्राचीनगर्भ [109] कौशिक [110] ।पुरुष्टुत [111] पुरुहूत [112] विश्वरूप [113] अनन्तगते [114] अनन्तभोग [115] अनन्त [116=6] अनादे [117] अमध्य [118] अव्यक्तमध्य [119] अव्यक्तनिधन [120] ।व्रतावास [121] समुद्राधिवास [122] यशोवास [123] तपोवास [124] लक्ष्म्यावास [125] विद्यावास [126] कीर्त्यावास [127] श्रीवास [128] सर्वावास [129] वासुदेव [130] ।सर्वच्छन्दक [131] हरिहय [132] हरिमेध [133] महायज्ञभागहर [134] वरप्रद [135=157] यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर [136] निवृत्तधर्मप्रवचनगते [137] प्रवृत्तवेदक्रिय [138] अज [139] सर्वगते [140] ।सर्वदर्शिन् [141] अग्राह्य [142] अचल [143] महाविभूते [144] माहात्म्यशरीर [145] पवित्र [146] महापवित्र [147] हिरण्मय [148] बृहत् [149] अप्रतर्क्य [150] ।अविज्ञेय [151] ब्रह्माग्र्य [152] प्रजासर्गकर [153] प्रजानिधनकर [154] महामायाधर [155] चित्रशिखण्डिन् [156] वरप्रद [157=135] पुरोडाशभागहर [158] गताध्वन् [159] छिन्नतृष्ण [160] ।छिन्नसंशय [161] सर्वतोनिवृत्त [162] ब्राह्मणरूप [163] ब्राह्मणप्रिय [164] विश्वमूर्ते [165] महामूर्ते [166] बान्धव [167] भक्तवत्सल [168] ब्रह्मण्यदेव [169] भक्तोऽहं त्वां दिदृक्षुः [170] एकान्तदर्शनाय नमो नमः [171] ॥ ४ ॥

Segmented

नारद उवाच नमः ते देवदेव निष्क्रिय निर्गुण लोकसाक्षिन् क्षेत्रज्ञ अनन्त पुरुष महापुरुष त्रिगुण प्रधान अमृत व्योम सनातन सत्-असत्-व्यक्त-अव्यक्तैः ऋतधामन् पूर्व-आदि-देव वसु-प्रदैः प्रजापते सु प्रजापते वनस्पते महाप्रजापते ऊर्जस्पते वाचस्पते मनस्पते जगत्पते दिवस्पते मरुत्पते सलिलपते पृथिवीपते दिक्पते पूर्व-निवासैः ब्रह्म-पुरोहितैः ब्रह्मकायिक महाकायिक महाराजिक चतुर्महाराजिक आभासुर महाभासुर सप्त-महा-भासुरैः याम्य महायाम्य संज्ञा-असंज्ञैः तुषित महातुषित प्रतर्दन परिनिर्मित वशवर्तिन् अपरिनिर्मित यज्ञ महायज्ञ यज्ञ-सम्भवैः यज्ञ-योने यज्ञ-गर्भ यज्ञ-हृदयैः यज्ञ-स्तुत यज्ञ-भाग-हरैः पञ्चयज्ञ-धर पञ्च-काल-कर्तृ-गते पञ्च-रात्रिकैः वैकुण्ठ अपराजित मानसिक परम-स्वामिन् सु स्नातैः हंस परमहंस परम-याज्ञिकैः सांख्ययोग अमृतेशय हिरण्येशय वेदेशय कुशेशय ब्रह्मेशय पद्मेशय विश्वेश्वर त्वम् जगत्-अन्वयः त्वम् जगत्-प्रकृतिः ते अग्निः आस्यम् वडवामुखो ऽग्निः त्वम् आहुतिः त्वम् सारथिः त्वम् वषट्कारः त्वम् ओंकारः त्वम् मनः त्वम् चन्द्रमाः त्वम् चक्षुः आद्यम् त्वम् सूर्यः त्वम् दिशाम् गजः दिः-भानो हयशिरः प्रथमत्रिसौपर्ण पञ्च-अग्ने त्रिणाचिकेत षडङ्ग-विधानैः प्राग्ज्योतिष ज्येष्ठ-साम-गैः सामिक-व्रत-धर अथर्वशिरः पञ्चमहाकल्प फेनप-आचार्य वालखिल्य वैखानस अभग्न-योगैः अभग्न-परिसंख्यानैः युग-आदि युग-मध्यैः युग-निधनैः आखण्डल प्राचीनगर्भ कौशिक पुरुष्टुत पुरुहूत विश्वरूप अनन्त-गते अनन्त-भोगैः अनन्त अनादे अमध्य अव्यक्त-मध्यैः अव्यक्त-निधनैः व्रत-आवासैः समुद्र-अधिवासैः यशः-वासैः तपः-वासैः लक्ष्मि-आवासैः विद्या-वासैः कीर्ति-आवासैः श्रीवास सर्व-आवासैः वासुदेव सर्व-छन्दकैः हरिहय हरिमेध महायज्ञ-भाग-हरैः वर-प्रदैः यम-नियम-महानियम-कृच्छ्रातिकृच्छ्र-महा-कृच्छ्र-सर्व-कृच्छ्र-नियम-धर निवृत्त-धर्म-प्रवचन-गते प्रवृत्त-वेद-क्रिय अज सर्व-गते सर्व-दर्शिन् अग्राह्य अचल महा-विभूति माहात्म्य-शरीरैः पवित्र महा-पवित्रैः हिरण्मय बृहत् अप्रतर्क्य अविज्ञेय ब्रह्म-अग्र्यैः प्रजा-सर्ग-कर प्रजा-निधन-कर महा-माया-धर चित्रशिखण्डिन् वर-प्रदैः पुरोडाश-भाग-हरैः गताध्वन् छिन्न-तृष्ण छिन्न-संशयैः सर्वतस् निवृत्तैः ब्राह्मण-रूप ब्राह्मणप्रिय विश्वमूर्ते महा-मूर्ति बान्धव भक्त-वत्सल ब्रह्मण्यदेव भक्तो ऽहम् त्वाम् दिदृक्षुः एकान्त-दर्शनाय नमो नमः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
देवदेव देवदेव pos=n,g=m,c=8,n=s
निष्क्रिय निष्क्रिय pos=a,g=m,c=8,n=s
निर्गुण निर्गुण pos=a,g=m,c=8,n=s
लोकसाक्षिन् लोकसाक्षिन् pos=n,g=m,c=8,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=8,n=s
अनन्त अनन्त pos=n,g=m,c=8,n=s
पुरुष पुरुष pos=n,g=m,c=8,n=s
महापुरुष महापुरुष pos=n,g=m,c=8,n=s
त्रिगुण त्रिगुण pos=a,g=m,c=8,n=s
प्रधान प्रधान pos=a,g=m,c=8,n=s
अमृत अमृत pos=n,g=m,c=8,n=s
व्योम व्योमन् pos=n,g=n,c=8,n=s
सनातन सनातन pos=a,g=m,c=8,n=s
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,comp=y
व्यक्त व्यक्त pos=a,comp=y
अव्यक्तैः अव्यक्त pos=a,g=m,c=8,n=s
ऋतधामन् ऋतधामन् pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
आदि आदि pos=n,comp=y
देव देव pos=n,g=m,c=8,n=s
वसु वसु pos=n,comp=y
प्रदैः प्रद pos=a,g=m,c=8,n=s
प्रजापते प्रजापति pos=n,g=m,c=8,n=s
सु सु pos=i
प्रजापते प्रजापति pos=n,g=m,c=8,n=s
वनस्पते वनस्पति pos=n,g=m,c=8,n=s
महाप्रजापते महाप्रजापति pos=n,g=m,c=8,n=s
ऊर्जस्पते ऊर्जस्पति pos=n,g=m,c=8,n=s
वाचस्पते वाचस्पति pos=n,g=m,c=8,n=s
मनस्पते मनस्पति pos=n,g=m,c=8,n=s
जगत्पते जगत्पति pos=n,g=m,c=8,n=s
दिवस्पते दिवस्पति pos=n,g=m,c=8,n=s
मरुत्पते मरुत्पति pos=n,g=m,c=8,n=s
सलिलपते सलिलपति pos=n,g=m,c=8,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
दिक्पते दिक्पति pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
निवासैः निवास pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरोहितैः पुरोहित pos=n,g=m,c=8,n=s
ब्रह्मकायिक ब्रह्मकायिक pos=n,g=m,c=8,n=s
महाकायिक महाकायिक pos=n,g=m,c=8,n=s
महाराजिक महाराजिक pos=n,g=m,c=8,n=s
चतुर्महाराजिक चतुर्महाराजिक pos=n,g=m,c=8,n=s
आभासुर आभासुर pos=n,g=m,c=8,n=s
महाभासुर महाभासुर pos=a,g=m,c=8,n=s
सप्त सप्तन् pos=n,comp=y
महा महत् pos=a,comp=y
भासुरैः भासुर pos=a,g=m,c=8,n=s
याम्य याम्य pos=n,g=m,c=8,n=s
महायाम्य महायाम्य pos=n,g=m,c=8,n=s
संज्ञा संज्ञा pos=n,comp=y
असंज्ञैः असंज्ञ pos=a,g=m,c=8,n=s
तुषित तुषित pos=n,g=m,c=8,n=s
महातुषित महातुषित pos=n,g=m,c=8,n=s
प्रतर्दन प्रतर्दन pos=n,g=m,c=8,n=s
परिनिर्मित परिनिर्मा pos=va,g=m,c=8,n=s,f=part
वशवर्तिन् वशवर्तिन् pos=n,g=m,c=8,n=s
अपरिनिर्मित अपरिनिर्मित pos=a,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,g=m,c=8,n=s
महायज्ञ महायज्ञ pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
सम्भवैः सम्भव pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
योने योनि pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
गर्भ गर्भ pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
हृदयैः हृदय pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
स्तुत स्तु pos=va,g=m,c=8,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
भाग भाग pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
पञ्चयज्ञ पञ्चयज्ञ pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,comp=y
काल काल pos=n,comp=y
कर्तृ कर्तृ pos=n,comp=y
गते गति pos=n,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,comp=y
रात्रिकैः रात्रिक pos=a,g=m,c=8,n=s
वैकुण्ठ वैकुण्ठ pos=n,g=m,c=8,n=s
अपराजित अपराजित pos=a,g=m,c=8,n=s
मानसिक मानसिक pos=a,g=m,c=8,n=s
परम परम pos=a,comp=y
स्वामिन् स्वामिन् pos=n,g=m,c=8,n=s
सु सु pos=i
स्नातैः स्ना pos=va,g=m,c=8,n=s,f=part
हंस हंस pos=n,g=m,c=8,n=s
परमहंस परमहंस pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
याज्ञिकैः याज्ञिक pos=n,g=m,c=8,n=s
सांख्ययोग सांख्ययोग pos=n,g=m,c=8,n=s
अमृतेशय अमृतेशय pos=n,g=m,c=8,n=s
हिरण्येशय हिरण्येशय pos=a,g=m,c=8,n=s
वेदेशय वेदेशय pos=a,g=m,c=8,n=s
कुशेशय कुशेशय pos=n,g=m,c=8,n=s
ब्रह्मेशय ब्रह्मेशय pos=n,g=m,c=8,n=s
पद्मेशय पद्मेशय pos=n,g=m,c=8,n=s
विश्वेश्वर विश्वेश्वर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जगत् जगन्त् pos=n,comp=y
अन्वयः अन्वय pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जगत् जगन्त् pos=n,comp=y
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
आस्यम् आस्य pos=n,g=n,c=1,n=s
वडवामुखो वडवामुख pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आहुतिः आहुति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वषट्कारः वषट्कार pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ओंकारः ओंकार pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
आद्यम् आद्य pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दिशाम् दिश् pos=n,g=f,c=6,n=p
गजः गज pos=n,g=m,c=1,n=s
दिः दिश् pos=n,comp=y
भानो भानु pos=n,g=m,c=8,n=s
हयशिरः हयशिरस् pos=n,g=m,c=8,n=s
प्रथमत्रिसौपर्ण प्रथमत्रिसौपर्ण pos=n,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,comp=y
अग्ने अग्नि pos=n,g=m,c=8,n=s
त्रिणाचिकेत त्रिणाचिकेत pos=a,g=m,c=8,n=s
षडङ्ग षडङ्ग pos=n,comp=y
विधानैः विधान pos=n,g=m,c=8,n=s
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,g=m,c=8,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
साम सामन् pos=n,comp=y
गैः pos=a,g=m,c=8,n=s
सामिक सामिक pos=a,comp=y
व्रत व्रत pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s
अथर्वशिरः अथर्वशिरस् pos=n,g=m,c=8,n=s
पञ्चमहाकल्प पञ्चमहाकल्प pos=n,g=m,c=8,n=s
फेनप फेनप pos=n,comp=y
आचार्य आचार्य pos=n,g=m,c=8,n=s
वालखिल्य वालखिल्य pos=n,g=m,c=8,n=s
वैखानस वैखानस pos=n,g=m,c=8,n=s
अभग्न अभग्न pos=a,comp=y
योगैः योग pos=n,g=m,c=8,n=s
अभग्न अभग्न pos=a,comp=y
परिसंख्यानैः परिसंख्यान pos=n,g=m,c=8,n=s
युग युग pos=n,comp=y
आदि आदि pos=n,g=m,c=8,n=s
युग युग pos=n,comp=y
मध्यैः मध्य pos=n,g=m,c=8,n=s
युग युग pos=n,comp=y
निधनैः निधन pos=n,g=m,c=8,n=s
आखण्डल आखण्डल pos=n,g=m,c=8,n=s
प्राचीनगर्भ प्राचीनगर्भ pos=n,g=m,c=8,n=s
कौशिक कौशिक pos=n,g=m,c=8,n=s
पुरुष्टुत पुरुष्टुत pos=n,g=m,c=8,n=s
पुरुहूत पुरुहूत pos=n,g=m,c=8,n=s
विश्वरूप विश्वरूप pos=n,g=m,c=8,n=s
अनन्त अनन्त pos=a,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
अनन्त अनन्त pos=a,comp=y
भोगैः भोग pos=n,g=m,c=8,n=s
अनन्त अनन्त pos=a,g=m,c=8,n=s
अनादे अनादि pos=a,g=m,c=8,n=s
अमध्य अमध्य pos=a,g=m,c=8,n=s
अव्यक्त अव्यक्त pos=a,comp=y
मध्यैः मध्य pos=n,g=m,c=8,n=s
अव्यक्त अव्यक्त pos=a,comp=y
निधनैः निधन pos=n,g=m,c=8,n=s
व्रत व्रत pos=n,comp=y
आवासैः आवास pos=n,g=m,c=8,n=s
समुद्र समुद्र pos=n,comp=y
अधिवासैः अधिवास pos=n,g=m,c=8,n=s
यशः यशस् pos=n,comp=y
वासैः वास pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
वासैः वास pos=n,g=m,c=8,n=s
लक्ष्मि लक्ष्मी pos=n,comp=y
आवासैः आवास pos=n,g=m,c=8,n=s
विद्या विद्या pos=n,comp=y
वासैः वास pos=n,g=m,c=8,n=s
कीर्ति कीर्ति pos=n,comp=y
आवासैः आवास pos=n,g=m,c=8,n=s
श्रीवास श्रीवास pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
आवासैः आवास pos=n,g=m,c=8,n=s
वासुदेव वासुदेव pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
छन्दकैः छन्दक pos=a,g=m,c=8,n=s
हरिहय हरिहय pos=n,g=m,c=8,n=s
हरिमेध हरिमेध pos=n,g=m,c=8,n=s
महायज्ञ महायज्ञ pos=n,comp=y
भाग भाग pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
वर वर pos=n,comp=y
प्रदैः प्रद pos=a,g=m,c=8,n=s
यम यम pos=n,comp=y
नियम नियम pos=n,comp=y
महानियम महानियम pos=n,comp=y
कृच्छ्रातिकृच्छ्र कृच्छ्रातिकृच्छ्र pos=n,comp=y
महा महत् pos=a,comp=y
कृच्छ्र कृच्छ्र pos=n,comp=y
सर्व सर्व pos=n,comp=y
कृच्छ्र कृच्छ्र pos=n,comp=y
नियम नियम pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
प्रवचन प्रवचन pos=n,comp=y
गते गति pos=n,g=m,c=8,n=s
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
वेद वेद pos=n,comp=y
क्रिय क्रिया pos=n,g=m,c=8,n=s
अज अज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
गते गति pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=8,n=s
अग्राह्य अग्राह्य pos=a,g=m,c=8,n=s
अचल अचल pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
विभूति विभूति pos=n,g=m,c=8,n=s
माहात्म्य माहात्म्य pos=n,comp=y
शरीरैः शरीर pos=n,g=m,c=8,n=s
पवित्र पवित्र pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
पवित्रैः पवित्र pos=n,g=m,c=8,n=s
हिरण्मय हिरण्मय pos=a,g=m,c=8,n=s
बृहत् बृहत् pos=a,g=m,c=8,n=s
अप्रतर्क्य अप्रतर्क्य pos=a,g=m,c=8,n=s
अविज्ञेय अविज्ञेय pos=a,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
प्रजा प्रजा pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
कर कर pos=a,g=m,c=8,n=s
प्रजा प्रजा pos=n,comp=y
निधन निधन pos=n,comp=y
कर कर pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
माया माया pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s
चित्रशिखण्डिन् चित्रशिखण्डिन् pos=n,g=m,c=8,n=s
वर वर pos=n,comp=y
प्रदैः प्रद pos=a,g=m,c=8,n=s
पुरोडाश पुरोडाश pos=n,comp=y
भाग भाग pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
गताध्वन् गताध्वन् pos=a,g=m,c=8,n=s
छिन्न छिद् pos=va,comp=y,f=part
तृष्ण तृष्णा pos=n,g=m,c=8,n=s
छिन्न छिद् pos=va,comp=y,f=part
संशयैः संशय pos=n,g=m,c=8,n=s
सर्वतस् सर्वतस् pos=i
निवृत्तैः निवृत् pos=va,g=m,c=8,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
रूप रूप pos=n,g=m,c=8,n=s
ब्राह्मणप्रिय ब्राह्मणप्रिय pos=n,g=m,c=8,n=s
विश्वमूर्ते विश्वमूर्ति pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
मूर्ति मूर्ति pos=n,g=m,c=8,n=s
बान्धव बान्धव pos=n,g=m,c=8,n=s
भक्त भक्त pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s
ब्रह्मण्यदेव ब्रह्मण्यदेव pos=n,g=m,c=8,n=s
भक्तो भक्त pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
एकान्त एकान्त pos=n,comp=y
दर्शनाय दर्शन pos=n,g=n,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
नमः नमस् pos=n,g=n,c=1,n=s