Original

पूजयामास शिरसा मनसा तैश्च पूजितः ।दिदृक्षुर्जप्यपरमः सर्वकृच्छ्रधरः स्थितः ॥ २ ॥

Segmented

पूजयामास शिरसा मनसा तैः च पूजितः दिदृक्षुः जप्य-परमः सर्व-कृच्छ्र-धरः स्थितः

Analysis

Word Lemma Parse
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
जप्य जप्य pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कृच्छ्र कृच्छ्र pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part