Original

भीष्म उवाच ।प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः ।ददर्श तानेव नराञ्श्वेतांश्चन्द्रप्रभाञ्शुभान् ॥ १ ॥

Segmented

भीष्म उवाच प्राप्य श्वेतम् महा-द्वीपम् नारदो भगवान् ऋषिः ददर्श तान् एव नरान् श्वेतान् चन्द्र-प्रभा शुभान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्य प्राप् pos=vi
श्वेतम् श्वेत pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
द्वीपम् द्वीप pos=n,g=n,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
नरान् नर pos=n,g=m,c=2,n=p
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
चन्द्र चन्द्र pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p