Original

एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा ।अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् ॥ ९ ॥

Segmented

एवम् ते संविदम् कृत्वा विबुधा ऋषयः तथा अपृच्छन् सहसा अभ्येत्य वसुम् राजानम् अन्तिकात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
संविदम् संविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
विबुधा विबुध pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
सहसा सहसा pos=i
अभ्येत्य अभ्ये pos=vi
वसुम् वसु pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s