Original

यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः ।कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः ॥ ८ ॥

Segmented

यज्वा दानपतिः श्रेष्ठः सर्व-भूत-हित-प्रियः कथम् स्विद् अन्यथा ब्रूयाद् वाक्यम् एष महान् वसुः

Analysis

Word Lemma Parse
यज्वा यज्वन् pos=n,g=m,c=1,n=s
दानपतिः दानपति pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हित हित pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
स्विद् स्विद् pos=i
अन्यथा अन्यथा pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s