Original

तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् ।ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् ॥ ७ ॥

Segmented

तम् दृष्ट्वा सहसा आयान्तम् वसुम् ते तु अन्तरिक्ष-गम् ऊचुः द्विजातयो देवान् एष छेत्स्यति संशयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहसा सहसा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
वसुम् वसु pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
द्विजातयो द्विजाति pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s