Original

भीष्म उवाच ।तेषां संवदतामेवमृषीणां विबुधैः सह ।मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ।अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः ॥ ६ ॥

Segmented

भीष्म उवाच तेषाम् संवदताम् एवम् ऋषीणाम् विबुधैः सह मार्ग-आगतः नृप-श्रेष्ठः तम् देशम् प्राप्तवान् वसुः अन्तरिक्ष-चरः श्रीमान् समग्र-बल-वाहनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
संवदताम् संवद् pos=va,g=m,c=6,n=p,f=part
एवम् एवम् pos=i
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
विबुधैः विबुध pos=n,g=m,c=3,n=p
सह सह pos=i
मार्ग मार्ग pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
वसुः वसु pos=n,g=m,c=1,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
समग्र समग्र pos=a,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s