Original

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः ।इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥ ५ ॥

Segmented

न एष धर्मः सताम् देवा यत्र वध्येत वै पशुः इदम् कृत-युगम् श्रेष्ठम् कथम् वध्येत वै पशुः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
देवा देव pos=n,g=m,c=8,n=p
यत्र यत्र pos=i
वध्येत वध् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
पशुः पशु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
कथम् कथम् pos=i
वध्येत वध् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
पशुः पशु pos=n,g=m,c=1,n=s