Original

ऋषय ऊचुः ।बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ ॥ ४ ॥

Segmented

ऋषय ऊचुः बीजैः यज्ञेषु यष्टव्यम् इति वै वैदिकी श्रुतिः अज-संज्ञानि बीजानि छागम् न घ्नन्तुम् अर्हथ

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
बीजैः बीज pos=n,g=n,c=3,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
वै वै pos=i
वैदिकी वैदिक pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अज अज pos=n,comp=y
संज्ञानि संज्ञा pos=n,g=n,c=1,n=p
बीजानि बीज pos=n,g=n,c=1,n=p
छागम् छाग pos=n,g=m,c=2,n=s
pos=i
घ्नन्तुम् हन् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat