Original

एतत्ते सर्वमाख्यातं ते भूता मानवा यथा ।नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः ।तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ ३९ ॥

Segmented

एतत् ते सर्वम् आख्यातम् ते भूता मानवा यथा नारदो ऽपि यथा श्वेतम् द्वीपम् स गतवान् ऋषिः तत् ते सर्वम् प्रवक्ष्यामि शृणुष्व एकमनाः नृप

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
भूता भू pos=va,g=m,c=1,n=p,f=part
मानवा मानव pos=n,g=m,c=1,n=p
यथा यथा pos=i
नारदो नारद pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यथा यथा pos=i
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s