Original

एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया ।प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना ॥ ३७ ॥

Segmented

एवम् तेन अपि कौन्तेय वाच्-दोषतः देवता-आज्ञया प्राप्ता गतिः अ यज्वन्-अर्हा द्विज-शापात् महात्मना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
वाच् वाच् pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
देवता देवता pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
pos=i
यज्वन् यज्वन् pos=n,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
द्विज द्विज pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s