Original

तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः ।सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ॥ ३६ ॥

Segmented

तस्मिन् मुहूर्ते संजज्ञे राजा उपरि चरः पुनः स शरीरः गतः च एव ब्रह्म-लोकम् नृप-उत्तमः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
उपरि उपरि pos=i
चरः चर pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s