Original

तत एनं समुत्क्षिप्य सहसा विनतासुतः ।उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥ ३५ ॥

Segmented

तत एनम् समुत्क्षिप्य सहसा विनता-सुतः उत्पपात नभः तूर्णम् तत्र च एनम् अमुञ्चत

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
सहसा सहसा pos=i
विनता विनता pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
नभः नभस् pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
तत्र तत्र pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अमुञ्चत मुच् pos=v,p=3,n=s,l=lan