Original

गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् ।विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥ ३४ ॥

Segmented

गरुत्मान् अथ विक्षिप्य पक्षौ मारुत-वेगवत् विवेश विवरम् भूमेः यत्र आस्ते वाग्यतो वसुः

Analysis

Word Lemma Parse
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
अथ अथ pos=i
विक्षिप्य विक्षिप् pos=vi
पक्षौ पक्ष pos=n,g=m,c=2,n=d
मारुत मारुत pos=n,comp=y
वेगवत् वेगवत् pos=a,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
विवरम् विवर pos=n,g=n,c=2,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s