Original

भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया ।अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ॥ ३३ ॥

Segmented

भूमेः विवर-संगुप्तम् गरुडैः इह मे आज्ञया अधस् चरम् नृप-श्रेष्ठम् खेचरम् कुरु माचिरम्

Analysis

Word Lemma Parse
भूमेः भूमि pos=n,g=f,c=6,n=s
विवर विवर pos=n,comp=y
संगुप्तम् संगुप् pos=va,g=m,c=2,n=s,f=part
गरुडैः गरुड pos=n,g=m,c=8,n=s
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
अधस् अधस् pos=i
चरम् चर pos=a,g=m,c=2,n=s
नृप नृप pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
खेचरम् खेचर pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i