Original

ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् ।मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम ॥ ३२ ॥

Segmented

ब्राह्मणानाम् प्रकोपेन प्रविष्टो वसुधा-तलम् मानिताः ते तु विप्र-इन्द्राः त्वम् तु गच्छ द्विज-उत्तम

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
प्रकोपेन प्रकोप pos=n,g=m,c=3,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
मानिताः मानय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
विप्र विप्र pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s