Original

द्विजोत्तम महाभाग गम्यतां वचनान्मम ।सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः ॥ ३१ ॥

Segmented

द्विज-उत्तम महाभाग गम्यताम् वचनात् मे सम्राड् राजा वसुः नाम धर्म-आत्मा माम् समाश्रितः

Analysis

Word Lemma Parse
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
वचनात् वचन pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part