Original

वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् ।गरुत्मन्तं महावेगमाबभाषे स्मयन्निव ॥ ३० ॥

Segmented

वर-दः भगवान् विष्णुः समीप-स्थम् द्विज-उत्तमम् गरुत्मन्तम् महा-वेगम् आबभाषे स्मयन्न् इव

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
गरुत्मन्तम् गरुत्मन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i