Original

अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् ।स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥ ३ ॥

Segmented

अजेन यष्टव्यम् इति देवाः प्राहुः द्विजोत्तमान् स च छागो हि अजः ज्ञेयो न अन्यः पशुः इति स्थितिः

Analysis

Word Lemma Parse
अजेन अज pos=n,g=m,c=3,n=s
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
द्विजोत्तमान् द्विजोत्तम pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
छागो छाग pos=n,g=m,c=1,n=s
हि हि pos=i
अजः अज pos=n,g=m,c=1,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पशुः पशु pos=n,g=m,c=1,n=s
इति इति pos=i
स्थितिः स्थिति pos=n,g=f,c=1,n=s