Original

ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः ।अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥ २९ ॥

Segmented

ततो ऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः अनन्य-भक्तस्य सतः तद्-परस्य जित-आत्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
अनन्य अनन्य pos=a,comp=y
भक्तस्य भक्त pos=n,g=m,c=6,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,comp=y
परस्य पर pos=n,g=m,c=6,n=s
जित जि pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s