Original

तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम ।अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥ २८ ॥

Segmented

तत्र अपि पञ्चभिः यज्ञैः पञ्च-कालान् अरिंदम अयजत् हरिम् सुरपतिम् भूमेः विवर-गः ऽपि सन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,comp=y
कालान् काल pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
अयजत् यज् pos=v,p=3,n=s,l=lan
हरिम् हरि pos=n,g=m,c=2,n=s
सुरपतिम् सुरपति pos=n,g=m,c=2,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
विवर विवर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part