Original

चक्रे च सततं पूजां विष्वक्सेनाय भारत ।जप्यं जगौ च सततं नारायणमुखोद्गतम् ॥ २७ ॥

Segmented

चक्रे च सततम् पूजाम् विष्वक्सेनाय भारत जप्यम् जगौ च सततम् नारायण-मुख-उद्गतम्

Analysis

Word Lemma Parse
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
सततम् सततम् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
विष्वक्सेनाय विष्वक्सेन pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
pos=i
सततम् सततम् pos=i
नारायण नारायण pos=n,comp=y
मुख मुख pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=n,c=2,n=s,f=part