Original

एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः ।गताः स्वभवनं देवा ऋषयश्च तपोधनाः ॥ २६ ॥

Segmented

एवम् दत्त्वा वरम् राज्ञे सर्वे तत्र दिवौकसः गताः स्व-भवनम् देवा ऋषयः च तपोधनाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दत्त्वा दा pos=vi
वरम् वर pos=n,g=m,c=2,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p